B 159-3 Kālottaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 159/3
Title: Kālottaratantra
Dimensions: 26.5 x 10.5 cm x 160 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/165
Remarks:


Reel No. B 159-3 Inventory No. 29733

Title Kālottaratantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 22a, no. 1071

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.5 cm

Folios 160

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbrevaiton ma. taṃ. tra. or kā. taṃtra and in the lower right-hand margin under the dūrgā

Scribe Vāmadeva Upādhyāya

Date of Copying ŚS 1689

Place of Copying Navākoṭagrāma

Place of Deposit NAK

Accession No. 1/165

Manuscript Features

The middle right-hand part of fol. 10v and lower right-hand part of fol. 13r are covered with ink.

Few lines are missing in some folios.

There are two exposures of fols. 45v–46r, 56v–57r, 59v–60r, and 76v–78r.

Excerpts

Beginning

śrīgaṇapataye namaḥ ||     ||

oṃ namaḥ śrīsadāśivāya ||     ||

kārttikeya uvāca ||     ||

sarvajñāya namas tubhyaṃ sarvakartti(!) namo stu te ||

aviluptasvarūpāya cinmātrāya namo stu te ||

pramāṇātītadehāya namaḥ śāntāya tejase ||

sasaṃvitkaraṇātītahānādānāntarātmane ||

anādinidhaneśāya śivāya paramātmane ||

nama(!) stu tvamasirūpāya (!) vibhāga(!)yāmitātmane || (fol. 1v1–3)

End

kāminīlobhasaṃya(!)kte rāginī(!) tārkikī(!) tathā ||

śivabhaktivihīnāya gurubhaktivivarjite ||

niṃdānvite kumārgasthe dīrghasūtre(!) tathaiva ca ||

na deyaṃ śivasadbhāvam anyāyapathavarttine ||

dātāro narakaṃ yāṃti yatrottarāṃ na vidyate ||

tasmāt prayatnam āsthāya na deyaṃ yasyakasyacit ||

†śivādurūttarīyaś† ca guror bhaktiṣu niścalā(!) ||

tasya deha(!)m idaṃ jñānaṃ nānyasya tu kadācana ||     || (fol. 160r2–4)

Colophon

iti kālottare mahātaṃtre aghorādiśāstradṛṣṭiparipālanapaṭalam ||     || samāptaṃ paphāṇaḥ ||     || śubham astu ||     ||      ||

śrīśo(!)ke 1689 saṃvat 18 cāṃdramānena mārgaśira(‥‥)vadi 6 budhavāsare dvijakulaśreṣṭhaśrīvāmadeva-upādhyāyena likhitam idaṃ pustakam || himālayasya dakṣiṇabhāge bhairavīdevyāyā(!) nikaṭe navākoṭagrāme likhitam iti ||     || śubham || ○ ||     || śubham || ❁ || durgājī sahāī ||     || śrībhairavīsahāya ||     || śubham ||     || (fol. 160r4–8)

Microfilm Details

Reel No. B 159/3

Date of Filming none

Exposures 167

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-09-2008

Bibliography