B 159-3 Kālottaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 159/3
Title: Kālottaratantra
Dimensions: 26.5 x 10.5 cm x 160 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/165
Remarks:
Reel No. B 159-3 Inventory No. 29733
Title Kālottaratantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 22a, no. 1071
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 10.5 cm
Folios 160
Lines per Folio 11–12
Foliation figures on the verso, in the upper left-hand margin under the abbrevaiton ma. taṃ. tra. or kā. taṃtra and in the lower right-hand margin under the dūrgā
Scribe Vāmadeva Upādhyāya
Date of Copying ŚS 1689
Place of Copying Navākoṭagrāma
Place of Deposit NAK
Accession No. 1/165
Manuscript Features
The middle right-hand part of fol. 10v and lower right-hand part of fol. 13r are covered with ink.
Few lines are missing in some folios.
There are two exposures of fols. 45v–46r, 56v–57r, 59v–60r, and 76v–78r.
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
oṃ namaḥ śrīsadāśivāya || ||
kārttikeya uvāca || ||
sarvajñāya namas tubhyaṃ sarvakartti(!) namo stu te ||
aviluptasvarūpāya cinmātrāya namo stu te ||
pramāṇātītadehāya namaḥ śāntāya tejase ||
sasaṃvitkaraṇātītahānādānāntarātmane ||
anādinidhaneśāya śivāya paramātmane ||
nama(!) stu tvamasirūpāya (!) vibhāga(!)yāmitātmane || (fol. 1v1–3)
End
kāminīlobhasaṃya(!)kte rāginī(!) tārkikī(!) tathā ||
śivabhaktivihīnāya gurubhaktivivarjite ||
niṃdānvite kumārgasthe dīrghasūtre(!) tathaiva ca ||
na deyaṃ śivasadbhāvam anyāyapathavarttine ||
dātāro narakaṃ yāṃti yatrottarāṃ na vidyate ||
tasmāt prayatnam āsthāya na deyaṃ yasyakasyacit ||
†śivādurūttarīyaś† ca guror bhaktiṣu niścalā(!) ||
tasya deha(!)m idaṃ jñānaṃ nānyasya tu kadācana || || (fol. 160r2–4)
Colophon
iti kālottare mahātaṃtre aghorādiśāstradṛṣṭiparipālanapaṭalam || || samāptaṃ paphāṇaḥ || || śubham astu || || ||
śrīśo(!)ke 1689 saṃvat 18 cāṃdramānena mārgaśira(‥‥)vadi 6 budhavāsare dvijakulaśreṣṭhaśrīvāmadeva-upādhyāyena likhitam idaṃ pustakam || himālayasya dakṣiṇabhāge bhairavīdevyāyā(!) nikaṭe navākoṭagrāme likhitam iti || || śubham || ○ || || śubham || ❁ || durgājī sahāī || || śrībhairavīsahāya || || śubham || || (fol. 160r4–8)
Microfilm Details
Reel No. B 159/3
Date of Filming none
Exposures 167
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-09-2008
Bibliography